शिव तांडव स्तोत्रं-Shiva Tandava Stotram with transliteration.

Shiva Tandava Stotram is a powerful and beautiful hymn to Lord Shiva, the Supreme Being in Hinduism. It is a celebration of his power, dance, and cosmic dance of creation, preservation, and destruction.

The Shiva Tandava Stotram was composed by the demon king Ravana, a great devotee of Lord Shiva. In the stotra, Ravana praises Lord Shiva’s many attributes, including his power, wisdom, compassion, and love. He also describes Lord Shiva’s cosmic dance, which is a symbol of the eternal cycle of creation, preservation, and destruction.

The Shiva Tandava Stotram is a popular hymn that is recited by Hindus all over the world. It is a powerful and moving expression of devotion to Lord Shiva.

You can also read Durga Chalisa.

Shiva Tandava Stotram with transliteration.

जटाटवीगलज्जल प्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजंगतुंगमालिकाम्‌।
डमड्डमड्डमड्डमनिनादवड्डमर्वयं
चकार चंडतांडवं तनोतु नः शिवः शिवम ॥1॥

jatāṭavī-galajjala-pravāha-pāvitasthale
gale’valambya lambitāṃ bhujaṅga-tuṅga-mālikām।
ḍamaḍḍamaḍḍama-nināda-vaddhamarvayantī
cakāra caṇḍa-tāṇḍavaṃ tanotu naḥ śivaḥ śivam॥ 1॥

जटा कटा हसंभ्रम भ्रमन्निलिंपनिर्झरी ।
विलोलवी चिवल्लरी विराजमानमूर्धनि ।
धगद्धगद्ध गज्ज्वलल्ललाट पट्टपावके
किशोरचंद्रशेखरे रतिः प्रतिक्षणं ममं ॥2॥

jatā kaṭā hasaṃbhrama bhramannilimpnirjhari
vilolavī chivallarī virājamānamūrdhani
dhagad-dhagad-dhagajjvalal-lalāṭa-paṭṭa-pāvake
kishorachandrashekare ratiḥ pratikṣaṇaṃ mamaṃ ॥2॥

धरा धरेंद्र नंदिनी विलास बंधुवंधुर-
स्फुरदृगंत संतति प्रमोद मानमानसे ।
कृपाकटा क्षधारणी निरुद्धदुर्धरापदि
कवचिद्विगम्बरे मनो विनोदमेतु वस्तुनि ॥३॥

dharaa dharendra nandini vilaasa bandhuvandhura-
sphuradrigantasantati pramoda maanamaanase |
kripaakataa kshadhaarani niruddhadurdharaapadi
kavachidvigambare mano vinodametu vastuni ||3||

जटा भुजं गपिंगल स्फुरत्फणामणिप्रभा-
कदंबकुंकुम द्रवप्रलिप्त दिग्वधूमुखे ।
मदांध सिंधु रस्फुरत्वगुत्तरीयमेदुरे
मनो विनोदद्भुतं बिंभर्तु भूतभर्तरि ॥4॥

jatā bhujaṃ gapin̄gala sphuratphaNāmaṇiprabhā-
kadambakuṃkuma dravapralipta digvadhūmukhe
madāndha sindhu rasphuratvaguttarīyamedure
mano vinodadbhutaṃ bimbhartu bhūtabhartari ॥4॥

सहस्र लोचन प्रभृत्य शेषलेखशेखर-
प्रसून धूलिधोरणी विधूसरांघ्रिपीठभूः ।
भुजंगराज मालया निबद्धजाटजूटकः
श्रिये चिराय जायतां चकोर बंधुशेखरः ॥5॥

sahasra lochana prabhrttya sheshalekha shekhara-
prasuna dhulidhorani vidhusaranghripitabhuh |
bhujangaraja malaya nibaddhajatajutakah
shriye chiraya jayatam chakora bandhusekhara ||5||

ललाट चत्वरज्वलद्धनंजयस्फुरिगभा-
निपीतपंचसायकं निमन्निलिंपनायम्‌ ।
सुधा मयुख लेखया विराजमानशेखरं
महा कपालि संपदे शिरोजयालमस्तू नः ॥6॥

lalāṭa chatvara jvaladdhananjaya sphuriga bhā-
nipīta paṃcasāyakaṃ niman nilimpa nāyam‌ ।
sudhā mayukha lekhayā virājamanashekaraṃ
mahā kapāli sampade shirojayālamastū naḥ ॥6॥

कराल भाल पट्टिकाधगद्धगद्धगज्ज्वल-
द्धनंजया धरीकृतप्रचंडपंचसायके ।
धराधरेंद्र नंदिनी कुचाग्रचित्रपत्रक-
प्रकल्पनैकशिल्पिनि त्रिलोचने मतिर्मम ॥7॥

karāla bhāla paṭṭikādhagaddhagaddhagajjvala-
ddhanan jayā dhari-kṛta-pracaṇḍa-pañca-sāyake ।
dharā-dharēndra-nandinī kucāgra-citra-patra-ka-
prakalpanaikashiḷpini trilōcanē matir mama ॥7॥

नवीन मेघ मंडली निरुद्धदुर्धरस्फुरत्
कुहु निशीथिनीतमः प्रबंधबंधुकंधरः ।
निलिम्पनिर्झरि धरस्तनोतु कृत्ति सिंधुरः
कलानिधानबंधुरः श्रियं जगंद्धुरंधरः ॥8॥

navīna megh maṃḍalī niruddhadurdharasphurat
kuhu niśīthinītamah prabandhabandhukandharaḥ ।
nilimpanirjhari dharastanotu kṛtti sindhuraḥ
kalānidhānabandhuraḥ śriyaṃ jaganddhuraṃdharaḥ ॥8॥

प्रफुल्ल नील पंकज प्रपंचकालिमच्छटा-
विडंबि कंठकंध रारुचि प्रबंधकंधरम्‌
स्मरच्छिदं पुरच्छिंद भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमंतकच्छिदं भजे ॥9॥

Prapulla neela pankaja prapanchakalimacchata-
vidambi kantakandha raaruchi prabandhakandharam
Smarachchidam purachchhidam bhavachchidam makhachchidam
Gajachchidandhakachchidam tamantakachchidam bhaje.॥9॥

अगर्वसर्वमंगला कलाकदम्बमंजरी-
रसप्रवाह माधुरी विजृंभणा मधुव्रतम्‌ ।
स्मरांतकं पुरातकं भावंतकं मखांतकं
गजांतकांधकांतकं तमंतकांतकं भजे ॥10॥

Agarvasarvamangalaa kalaakadambamanjari-
rasapravaaha maadhurii vijrimbhanaa madhuvratam
Smarantakam purantakam bhaavantakam makhantakam
Gajaantakaandhakaantakam tamantakaantakam bhaje.॥10॥

जयत्वदभ्रविभ्रम भ्रमद्भुजंगमस्फुर-
द्धगद्धगद्वि निर्गमत्कराल भाल हव्यवाट्-
धिमिद्धिमिद्धिमि नन्मृदंगतुंगमंगल-
ध्वनिक्रमप्रवर्तित प्रचण्ड ताण्डवः शिवः ॥11॥

jayatvadabhra-vibhrama bhramad-bhujanga-masphura
ddhagaddhagaddha-gajjva-nirgamat-karaala-bhaal havya-vaat
dhimiddhimiddhimid-dhvanan-mridanga-tungmaanga
ladhva-nikramaprarthitapra-chanda-taandava shivah ||11||

दृषद्विचित्रतल्पयोर्भुजंगमौक्तिकमस्रजो
रजहंसस्य पद्मासनस्थस्य वामपादोऽस्तुतः ।
श्रीमत्स्यन्दनाय तस्मै विद्महे विष्णुपत्नीं च धीमहि
तन्नो लक्ष्मीः प्रचोदयात्॥

Dṛṣadvicitratilpayorbhujaṃga mauktikamasrajo
Garishṭharatnaloshtayoḥ suhṛd vipakshapakṣayoḥ |
Tṛṇāravim̐dacakṣuṣoḥ prajāmahīmahendrayoḥ
Samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhaje ||12||

कदा निलिंपनिर्झरी निकुजकोटरे वसन्‌
विमुक्तदुर्मतिः सदा शिरःस्थमंजलिं वहन्‌।
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन्‌कदा सुखी भवाम्यहम्‌॥13॥

kadā nilimpa-nirjarī nikujakoṭare vasan
vimukta-durmatis-sadā śiraḥstham-aṁjaliṁ vahan
vimukta-lola-locano lalāmabāhallaṅghikaḥ
śiveti-mantra-muccaraṇ kadā sukhī bhavāmyaham ॥13॥

निलिम्प नाथनागरी कदम्ब मौलमल्लिका-
निगुम्फनिर्भक्षरन्म धूष्णिकामनोहरः ।
तनोतु नो मनोमुदं विनोदिनींमहनिशं
परिश्रय परं पदं तदंगजत्विषां चयः ॥14॥

nilimpa-nāthanāgari kadamba-maulamallikā
nigumphani-rbhakṣaraṇ-madhūṣṇikām-anoharaḥ
tanotu nō manōmudaṁ vinōdinīṁ mahanishaṁ
parishraya paraṁ padaṁ tadangaja-tviṣāṁ cayaḥ ॥14॥

प्रचण्ड वाडवानल प्रभाशुभप्रचारणी
महाष्टसिद्धिकामिनी जनावहूत जल्पना ।
विमुक्त वाम लोचनो विवाहकालिकध्वनिः
शिवेति मन्त्रभूषगो जगज्जयाय जायताम्‌ ॥15॥


prachaṇḍa vāḍavānala prabhāśubhaprachāraṇī
mahāṣṭasiddhikāminī janāvahūta jalpanā ।
vimukta vāma locano vivāhakālikadhvaniḥ
śiveti mantrabhūṣago jagajjayāya jāyatām‌ ॥15॥

इमं हि नित्यमेव मुक्तमुक्तमोत्तम स्तवं
पठन्स्मरन्‌ ब्रुवन्नरो विशुद्धमेति संततम्‌।
हरे गुरौ सुभक्तिमाशु याति नांयथा गतिं
विमोहनं हि देहना तु शंकरस्य चिंतनम ॥16॥

imam hi nityam eva muktamuktamottama stavam
pathan smaran bruvan naro vishuddhameti santatam
hare gurau subhaktim ashuyati nanyatha gatim
vimohanam hi dehinam tu shankarasya chintanam

पूजाऽवसानसमये दशवक्रत्रगीतं
यः शम्भूपूजनमिदं पठति प्रदोषे ।
तस्य स्थिरां रथगजेंद्रतुरंगयुक्तां
लक्ष्मी सदैव सुमुखीं प्रददाति शम्भुः ॥17॥

Puja-avasana-samaye dashavaktragitam
yah shambhupujanamidam pathati pradoshe
tasya sthiram ratha-gajendra-turangayuktam
lakshmi sadaiva sumukhim pradadati shambhuh॥17॥

॥ इति शिव तांडव स्तोत्रं संपूर्णम्‌॥

॥ Iti śiva tāṇḍava stotraṁ saṁpūrṇam ॥

Given below is the video of Famous Shiva Tandava Stotram.

You can read devotion related articles from here.